- पारिपार्श्वकः _pāripārśvakḥ _पारिपार्श्विकः _pāripārśvikḥ
- पारिपार्श्वकः पारिपार्श्विकः [परिपार्श्वं पार्श्वं व्याप्य वर्तते ठक्]1 A servant or an attendant; N.12.6;17.5.-2 An assistant of the manager of a play, one of the interlocutors in the prologue; प्रविश्य पारिपार्श्वकः; तत् किमिति पारिपार्श्विक नारम्भयसि कुशीलवैः सह संगीतम् Ve.1.
Sanskrit-English dictionary. 2013.